Original

द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च ।आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च ॥ १४ ॥

Segmented

द्रष्टा स्वर्गस्य न हि अस्ति तथा एव नरकस्य च आगमान् तु अनतिक्रम्य दद्यात् च एव यजेत च

Analysis

Word Lemma Parse
द्रष्टा द्रष्टृ pos=a,g=m,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
नरकस्य नरक pos=n,g=m,c=6,n=s
pos=i
आगमान् आगम pos=n,g=m,c=2,n=p
तु तु pos=i
अनतिक्रम्य अनतिक्रम्य pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i