Original

एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च ।कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् ॥ १२ ॥

Segmented

एवंभूतेषु भूतेषु नित्य-भूत-अध्रुवेषु च कथम् हृष्येत जातेषु मृतेषु च कथम् ज्वरेत्

Analysis

Word Lemma Parse
एवंभूतेषु एवंभूत pos=a,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
नित्य नित्य pos=a,comp=y
भूत भू pos=va,comp=y,f=part
अध्रुवेषु अध्रुव pos=a,g=n,c=7,n=p
pos=i
कथम् कथम् pos=i
हृष्येत हृष् pos=v,p=3,n=s,l=vidhilin
जातेषु जन् pos=va,g=n,c=7,n=p,f=part
मृतेषु मृ pos=va,g=n,c=7,n=p,f=part
pos=i
कथम् कथम् pos=i
ज्वरेत् ज्वर् pos=v,p=3,n=s,l=vidhilin