Original

जरामृत्यू हि भूतानां खादितारौ वृकाविव ।बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥ ११ ॥

Segmented

जरा-मृत्यु हि भूतानाम् खादितारौ वृकौ इव बलिनाम् दुर्बलानाम् च ह्रस्वानाम् महताम् अपि

Analysis

Word Lemma Parse
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,g=m,c=1,n=d
हि हि pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
खादितारौ खादितृ pos=n,g=m,c=1,n=d
वृकौ वृक pos=n,g=m,c=1,n=d
इव इव pos=i
बलिनाम् बलिन् pos=a,g=n,c=6,n=p
दुर्बलानाम् दुर्बल pos=a,g=n,c=6,n=p
pos=i
ह्रस्वानाम् ह्रस्व pos=a,g=n,c=6,n=p
महताम् महत् pos=a,g=n,c=6,n=p
अपि अपि pos=i