Original

क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः ।कालेन जाता जाता हि वायुनेवाभ्रसंचयाः ॥ १० ॥

Segmented

क्षिप्यन्ते तेन तेन एव निष्टनन्तः पुनः पुनः कालेन जाता जाता हि वायुना इव अभ्र-संचयाः

Analysis

Word Lemma Parse
क्षिप्यन्ते क्षिप् pos=v,p=3,n=p,l=lat
तेन तद् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
निष्टनन्तः निष्टन् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
कालेन काल pos=n,g=m,c=3,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
जाता जन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
वायुना वायु pos=n,g=m,c=3,n=s
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
संचयाः संचय pos=n,g=m,c=1,n=p