Original

युधिष्ठिर उवाच ।ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ ।दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ॥ १ ॥

Segmented

युधिष्ठिर उवाच ऐश्वर्यम् वा महत् प्राप्य धनम् वा भरत-ऋषभ दीर्घम् आयुः अवाप्य अथ कथम् मृत्युम् अतिक्रमेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
वा वा pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
धनम् धन pos=n,g=n,c=2,n=s
वा वा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
अथ अथ pos=i
कथम् कथम् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अतिक्रमेत् अतिक्रम् pos=v,p=3,n=s,l=vidhilin