Original

दीयते यच्च लभते दत्तं यच्चानुमन्यते ।ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ।ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ॥ ९९ ॥

Segmented

दीयते यत् च लभते दत्तम् यत् च अनुमन्यते ददाति च नर-श्रेष्ठ प्रतिगृह्णाति यत् च ह ददाति अव्यक्तम् एव एतत् प्रतिगृह्णाति तत् च वै

Analysis

Word Lemma Parse
दीयते दा pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अनुमन्यते अनुमन् pos=v,p=3,n=s,l=lat
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
pos=i
pos=i
ददाति दा pos=v,p=3,n=s,l=lat
अव्यक्तम् अव्यक्त pos=a,g=n,c=2,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
वै वै pos=i