Original

पश्यन्ति योगाः सांख्याश्च स्वशास्त्रकृतलक्षणाः ।इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् ।नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ॥ ९८ ॥

Segmented

पश्यन्ति योगाः सांख्याः च स्व-शास्त्र-कृत-लक्षणाः इष्ट-अनिष्ट-वियुक्तम् हि तस्थौ ब्रह्म परात्परम् नित्यम् तम् आहुः विद्वांसः शुचिः तस्मात् शुचिः भव

Analysis

Word Lemma Parse
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
योगाः योग pos=n,g=m,c=1,n=p
सांख्याः सांख्य pos=n,g=m,c=1,n=p
pos=i
स्व स्व pos=a,comp=y
शास्त्र शास्त्र pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
इष्ट इष् pos=va,comp=y,f=part
अनिष्ट अनिष्ट pos=a,comp=y
वियुक्तम् वियुज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
परात्परम् परात्पर pos=a,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
शुचिः शुचि pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot