Original

जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ ९७ ॥

Segmented

जन्म-मृत्यू च राज-इन्द्र प्राकृतम् तद् अचिन्तयत् ब्रह्म-अव्यक्तस्य कर्म इदम् इति नित्यम् नराधिप

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
मृत्यू मृत्यु pos=n,g=m,c=2,n=d
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
ब्रह्म ब्रह्मन् pos=n,comp=y
अव्यक्तस्य अव्यक्त pos=n,g=n,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
नित्यम् नित्यम् pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s