Original

अनन्तमिति कृत्वा स नित्यं केवलमेव च ।धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ ९६ ॥

Segmented

अनन्तम् इति कृत्वा स नित्यम् केवलम् एव च धर्म-अधर्मौ पुण्य-पापे सत्य-असत्ये तथा एव च

Analysis

Word Lemma Parse
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
केवलम् केवलम् pos=i
एव एव pos=i
pos=i
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=2,n=d
पुण्य पुण्य pos=n,comp=y
पापे पाप pos=n,g=n,c=2,n=d
सत्य सत्य pos=a,comp=y
असत्ये असत्य pos=a,g=n,c=2,n=d
तथा तथा pos=i
एव एव pos=i
pos=i