Original

सांख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ॥ ९५ ॥

Segmented

साङ्ख्य-ज्ञानम् अधीयानो योग-शास्त्रम् च कृत्स्नशः धर्म-अधर्मौ च राज-इन्द्र प्राकृतम् परिगर्हयन्

Analysis

Word Lemma Parse
साङ्ख्य सांख्य pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
अधीयानो अधी pos=va,g=m,c=1,n=s,f=part
योग योग pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
pos=i
कृत्स्नशः कृत्स्नशस् pos=i
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=2,n=d
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
परिगर्हयन् परिगर्हय् pos=va,g=m,c=1,n=s,f=part