Original

गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च ।रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ॥ ९३ ॥

Segmented

गो कोटिम् स्पर्शयामास हिरण्यस्य तथा एव च रत्न-अञ्जलिम् अथ एकम् च ब्राह्मणेभ्यो ददौ तदा

Analysis

Word Lemma Parse
गो गो pos=i
कोटिम् कोटि pos=n,g=f,c=2,n=s
स्पर्शयामास स्पर्शय् pos=v,p=3,n=s,l=lit
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
रत्न रत्न pos=n,comp=y
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
अथ अथ pos=i
एकम् एक pos=n,g=m,c=2,n=s
pos=i
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
तदा तदा pos=i