Original

गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे ।दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ ९२ ॥

Segmented

गते मुनि-वरे तस्मिन् कृते च अपि प्रदक्षिणे दैवरातिः नरपतिः आसीनः तत्र मोक्ष-विद्

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
मुनि मुनि pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
pos=i
अपि अपि pos=i
प्रदक्षिणे प्रदक्षिण pos=a,g=m,c=7,n=s
दैवरातिः दैवराति pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
मोक्ष मोक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s