Original

भीष्म उवाच ।स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता ।प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ ९१ ॥

Segmented

भीष्म उवाच स एवम् अनुशिष्टः तु याज्ञवल्क्येन धीमता प्रीतिमान् अभवद् राजा मिथिला-अधिपतिः तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
याज्ञवल्क्येन याज्ञवल्क्य pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
मिथिला मिथिला pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तदा तदा pos=i