Original

यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भवस्व ।राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ॥ ९० ॥

Segmented

यत् ते पृष्टम् तत् मया च उपदिष्टम् याथातथ्यम् तद् विशोको भवस्व राजन् गच्छस्व एतद्-अर्थस्य पारम् सम्यक् प्रोक्तम् स्वस्ति ते अस्तु अत्र नित्यम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पृष्टम् प्रच्छ् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
उपदिष्टम् उपदिश् pos=va,g=n,c=1,n=s,f=part
याथातथ्यम् याथातथ्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विशोको विशोक pos=a,g=m,c=1,n=s
भवस्व भू pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
गच्छस्व गम् pos=v,p=2,n=s,l=lot
एतद् एतद् pos=n,comp=y
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
सम्यक् सम्यक् pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
अत्र अत्र pos=i
नित्यम् नित्यम् pos=i