Original

तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते ।तस्थौ ब्रह्मा तस्थिवांश्चापरो यस्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ॥ ८९ ॥

Segmented

तस्मात् ज्ञानम् सर्वतो मार्गितव्यम् सर्वत्र स्थम् च एतत् उक्तम् मया ते तस्थौ ब्रह्मा तस्थिवान् च अपरः यस् तस्मै नित्यम् मोक्षम् आहुः द्विजेन्द्राः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
सर्वतो सर्वतस् pos=i
मार्गितव्यम् मार्ग् pos=va,g=n,c=1,n=s,f=krtya
सर्वत्र सर्वत्र pos=i
स्थम् स्थ pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
यस् यद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
द्विजेन्द्राः द्विजेन्द्र pos=n,g=m,c=1,n=p