Original

अज्ञानतः कर्मयोनिं भजन्ते तां तां राजंस्ते यथा यान्त्यभावम् ।तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम् ॥ ८८ ॥

Segmented

अज्ञानतः कर्म-योनिम् भजन्ते ताम् ताम् राजन् ते यथा यान्ति अभावम् तथा वर्णा ज्ञान-हीनाः पतन्ते घोराद् अज्ञानात् प्राकृतम् योनि-जालम्

Analysis

Word Lemma Parse
अज्ञानतः अज्ञान pos=n,g=n,c=5,n=s
कर्म कर्मन् pos=n,comp=y
योनिम् योनि pos=n,g=f,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
यान्ति या pos=v,p=3,n=p,l=lat
अभावम् अभाव pos=n,g=m,c=2,n=s
तथा तथा pos=i
वर्णा वर्ण pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
पतन्ते पत् pos=v,p=3,n=p,l=lat
घोराद् घोर pos=a,g=n,c=5,n=s
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
योनि योनि pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s