Original

ब्रह्मास्यतो ब्राह्मणाः संप्रसूता बाहुभ्यां वै क्षत्रियाः संप्रसूताः ।नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः ॥ ८७ ॥

Segmented

ब्रह्म-आस्यात् ब्राह्मणाः सम्प्रसूता बाहुभ्याम् वै क्षत्रियाः सम्प्रसूताः नाभ्याम् वैश्याः पादतः च अपि शूद्राः सर्वे वर्णा न अन्यथा वेदितव्याः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
आस्यात् आस्य pos=n,g=n,c=5,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सम्प्रसूता सम्प्रसू pos=va,g=m,c=1,n=p,f=part
बाहुभ्याम् बाहु pos=n,g=m,c=5,n=d
वै वै pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
सम्प्रसूताः सम्प्रसू pos=va,g=m,c=1,n=p,f=part
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
वैश्याः वैश्य pos=n,g=m,c=1,n=p
पादतः पाद pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
pos=i
अन्यथा अन्यथा pos=i
वेदितव्याः विद् pos=va,g=m,c=1,n=p,f=krtya