Original

प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम् ।श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ ८५ ॥

Segmented

प्राप्य ज्ञानम् ब्राह्मणात् क्षत्रियाद् वा वैश्यात् शूद्रात् अपि नीचाद् अभीक्ष्णम् श्रद्धातव्यम् श्रद्दधानेन नित्यम् न श्रद्धिनम् जन्म-मृत्यु विशेताम्

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
ब्राह्मणात् ब्राह्मण pos=n,g=m,c=5,n=s
क्षत्रियाद् क्षत्रिय pos=n,g=m,c=5,n=s
वा वा pos=i
वैश्यात् वैश्य pos=n,g=m,c=5,n=s
शूद्रात् शूद्र pos=n,g=m,c=5,n=s
अपि अपि pos=i
नीचाद् नीच pos=a,g=m,c=5,n=s
अभीक्ष्णम् अभीक्ष्णम् pos=i
श्रद्धातव्यम् श्रद्धा pos=va,g=n,c=1,n=s,f=krtya
श्रद्दधानेन श्रद्धा pos=va,g=m,c=3,n=s,f=part
नित्यम् नित्यम् pos=i
pos=i
श्रद्धिनम् श्रद्धिन् pos=a,g=m,c=2,n=s
जन्म जन्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,g=m,c=1,n=d
विशेताम् विश् pos=v,p=3,n=d,l=vidhilin