Original

ज्ञानान्मोक्षो जायते पूरुषाणां नास्त्यज्ञानादेवमाहुर्नरेन्द्र ।तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ ८४ ॥

Segmented

ज्ञानात् मोक्षः जायते पूरुषाणाम् न अस्ति अज्ञानात् एवम् आहुः नरेन्द्र तस्मात् ज्ञानम् तत्त्वतो ऽन्वेषितव्यम् येन आत्मानम् मोक्षयेत् जन्म-मृत्योः

Analysis

Word Lemma Parse
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पूरुषाणाम् पूरुष pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
ऽन्वेषितव्यम् अन्वेषय् pos=va,g=n,c=1,n=s,f=krtya
येन यद् pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मोक्षयेत् मोक्षय् pos=v,p=3,n=s,l=vidhilin
जन्म जन्मन् pos=n,comp=y
मृत्योः मृत्यु pos=n,g=m,c=5,n=s