Original

सांख्याः सर्वे सांख्यधर्मे रताश्च तद्वद्योगा योगधर्मे रताश्च ।ये चाप्यन्ये मोक्षकामा मनुष्यास्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥ ८३ ॥

Segmented

सांख्याः सर्वे साङ्ख्य-धर्मे रताः च तद्वद् योगा योग-धर्मे रताः च ये च अपि अन्ये मोक्ष-कामाः मनुष्यास् तेषाम् एतद् दर्शनम् ज्ञान-दृष्टम्

Analysis

Word Lemma Parse
सांख्याः सांख्य pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
साङ्ख्य सांख्य pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
तद्वद् तद्वत् pos=i
योगा योग pos=n,g=m,c=1,n=p
योग योग pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
मोक्ष मोक्ष pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
मनुष्यास् मनुष्य pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part