Original

ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र ।तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ ८२ ॥

Segmented

ब्रह्म-आदीनाम् खेचराणाम् क्षितौ च ये च अधस्तात् संवसन्ते नरेन्द्र तत्र एव तद् दर्शनम् दर्शयन् वै सम्यक् क्षेम्यम् ये पथम् संश्रिता वै

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
खेचराणाम् खेचर pos=a,g=m,c=6,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अधस्तात् अधस्तात् pos=i
संवसन्ते संवस् pos=v,p=3,n=p,l=lat
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सम्यक् सम्यक् pos=i
क्षेम्यम् क्षेम्य pos=a,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
पथम् पथ pos=n,g=m,c=2,n=s
संश्रिता संश्रि pos=va,g=m,c=1,n=p,f=part
वै वै pos=i