Original

याज्ञवल्क्य उवाच ।एवमुक्त्वा संप्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन ।तुष्टश्च तुष्ट्या परयाभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा ॥ ८१ ॥

Segmented

याज्ञवल्क्य उवाच एवम् उक्त्वा सम्प्रयातो दिवम् स विभ्राजन् वै श्रीमता दर्शनेन तुष्टः च तुष्ट्या परया अभिनन्द्य प्रदक्षिणम् मम कृत्वा महात्मा

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सम्प्रयातो सम्प्रया pos=va,g=m,c=1,n=s,f=part
दिवम् दिव् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विभ्राजन् विभ्राज् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
श्रीमता श्रीमत् pos=a,g=n,c=3,n=s
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
pos=i
तुष्ट्या तुष्टि pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
अभिनन्द्य अभिनन्द् pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
कृत्वा कृ pos=vi
महात्मा महात्मन् pos=a,g=m,c=1,n=s