Original

विश्वावसुरुवाच ।तथ्यं शुभं चैतदुक्तं त्वया भोः सम्यक्क्षेम्यं देवताद्यं यथावत् ।स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ते ॥ ८० ॥

Segmented

विश्वावसुः उवाच तथ्यम् शुभम् च एतत् उक्तम् त्वया भोः सम्यक् क्षेम्यम् देवता-आद्यम् यथावत् स्वस्ति अक्षयम् भवतः च अस्तु नित्यम् बुद्ध्या सदा बुद्धि-युक्तम् नमः ते

Analysis

Word Lemma Parse
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
भोः भोः pos=i
सम्यक् सम्यक् pos=i
क्षेम्यम् क्षेम्य pos=a,g=n,c=1,n=s
देवता देवता pos=n,comp=y
आद्यम् आद्य pos=a,g=n,c=1,n=s
यथावत् यथावत् pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
नित्यम् नित्यम् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सदा सदा pos=i
बुद्धि बुद्धि pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s