Original

पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप ।केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ॥ ७९ ॥

Segmented

पश्य-अ पश्यम् यो ऽनुपश्येत् क्षेमम् तत्त्वम् च काश्यप केवल-अकेवलम् च आद्यम् पञ्चविंशात् परम् च यत्

Analysis

Word Lemma Parse
पश्य पश् pos=va,comp=y,f=krtya
pos=i
पश्यम् पश् pos=va,g=n,c=2,n=s,f=krtya
यो यद् pos=n,g=m,c=1,n=s
ऽनुपश्येत् अनुपश् pos=v,p=3,n=s,l=vidhilin
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
pos=i
काश्यप काश्यप pos=n,g=m,c=8,n=s
केवल केवल pos=a,comp=y
अकेवलम् अकेवल pos=a,g=n,c=1,n=s
pos=i
आद्यम् आद्य pos=a,g=n,c=1,n=s
पञ्चविंशात् पञ्चविंश pos=a,g=m,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s