Original

एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ ७८ ॥

Segmented

एवम् अप्रतिबुद्धः च बुध्यमानः च ते ऽनघ बुद्धः च उक्तवान् यथातत्त्वम् मया श्रुति-निदर्शनात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अप्रतिबुद्धः अप्रतिबुद्ध pos=a,g=m,c=1,n=s
pos=i
बुध्यमानः बुध् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
बुद्धः बुध् pos=va,g=m,c=1,n=s,f=part
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
यथातत्त्वम् यथातत्त्वम् pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुति श्रुति pos=n,comp=y
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s