Original

यदा स केवलीभूतः षड्विंशमनुपश्यति ।तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ ७७ ॥

Segmented

यदा स केवलीभूतः षड्विंशम् अनुपश्यति तदा स सर्व-विद् विद्वान् न पुनर्जन्म विन्दति

Analysis

Word Lemma Parse
यदा यदा pos=i
तद् pos=n,g=m,c=1,n=s
केवलीभूतः केवलीभू pos=va,g=m,c=1,n=s,f=part
षड्विंशम् षड्विंश pos=a,g=m,c=2,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
पुनर्जन्म पुनर्जन्मन् pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat