Original

तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् ।जन्ममृत्युभयाद्भीता योगाः सांख्याश्च काश्यप ।षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः ॥ ७६ ॥

Segmented

तेन एतत् न अभिनन्दन्ति पञ्चविंशकम् अच्युतम् जन्म-मृत्यु-भयात् भीता योगाः सांख्याः च काश्यप षड्विंशम् अनुपश्यन्ति शुचयः तद्-परायणाः

Analysis

Word Lemma Parse
तेन तेन pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अभिनन्दन्ति अभिनन्द् pos=v,p=3,n=p,l=lat
पञ्चविंशकम् पञ्चविंशक pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
जन्म जन्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
योगाः योग pos=n,g=m,c=1,n=p
सांख्याः सांख्य pos=n,g=m,c=1,n=p
pos=i
काश्यप काश्यप pos=n,g=m,c=8,n=s
षड्विंशम् षड्विंश pos=a,g=m,c=2,n=s
अनुपश्यन्ति अनुपश् pos=v,p=3,n=p,l=lat
शुचयः शुचि pos=a,g=m,c=1,n=p
तद् तद् pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p