Original

यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः ।तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ ७४ ॥

Segmented

यदा तु मन्यते ऽन्यो ऽहम् अन्य एष इति द्विजः तदा स केवलीभूतः षड्विंशम् अनुपश्यति

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽन्यो अन्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अन्य अन्य pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
इति इति pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
केवलीभूतः केवलीभू pos=va,g=m,c=1,n=s,f=part
षड्विंशम् षड्विंश pos=a,g=m,c=2,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat