Original

स निमज्जति कालस्य यदैकत्वं न बुध्यते ।उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ॥ ७३ ॥

Segmented

स निमज्जति कालस्य यदा एकत्वम् न बुध्यते उन्मज्जति हि कालस्य ममत्वेन अभिसंवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat
कालस्य काल pos=n,g=m,c=6,n=s
यदा यदा pos=i
एकत्वम् एकत्व pos=n,g=n,c=2,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
उन्मज्जति उन्मज्ज् pos=v,p=3,n=s,l=lat
हि हि pos=i
कालस्य काल pos=n,g=m,c=6,n=s
ममत्वेन ममत्व pos=n,g=n,c=3,n=s
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part