Original

मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् ।यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।सस्नेहः सहवासाच्च साभिमानश्च नित्यशः ॥ ७२ ॥

Segmented

मत्स्य-इव उदकम् अन्वेति प्रवर्तति प्रवर्तनात् यथा एव बुध्यते मत्स्यः तथा एष अपि अनुबुध्यते स स्नेहः सहवासात् च स अभिमानः च नित्यशः

Analysis

Word Lemma Parse
मत्स्य मत्स्य pos=n,comp=y
इव इव pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
प्रवर्तति प्रवृत् pos=v,p=3,n=s,l=lat
प्रवर्तनात् प्रवर्तन pos=n,g=n,c=5,n=s
यथा यथा pos=i
एव एव pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
एष एतद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनुबुध्यते अनुबुध् pos=v,p=3,n=s,l=lat
pos=i
स्नेहः स्नेह pos=n,g=m,c=1,n=s
सहवासात् सहवास pos=n,g=m,c=5,n=s
pos=i
pos=i
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
नित्यशः नित्यशस् pos=i