Original

पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम ।न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ॥ ७१ ॥

Segmented

पञ्चविंशो ऽभिमन्येत न अन्यः ऽस्ति परमो मम न चतुर्विंशको ऽग्राह्यो मनुजैः ज्ञान-दर्शिभिः

Analysis

Word Lemma Parse
पञ्चविंशो पञ्चविंश pos=a,g=m,c=1,n=s
ऽभिमन्येत अभिमन् pos=v,p=3,n=s,l=vidhilin
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
परमो परम pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
चतुर्विंशको चतुर्विंशक pos=a,g=m,c=1,n=s
ऽग्राह्यो अग्राह्य pos=a,g=m,c=1,n=s
मनुजैः मनुज pos=n,g=m,c=3,n=p
ज्ञान ज्ञान pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p