Original

ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ ७ ॥

Segmented

ततो माम् आह भगवान् आस्यम् स्वम् विवृतम् कुरु विवृतम् च ततो मे ऽस्यम् प्रविष्टा च

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
विवृतम् विवृ pos=va,g=n,c=2,n=s,f=part
कुरु कृ pos=v,p=2,n=s,l=lot
विवृतम् विवृ pos=va,g=n,c=2,n=s,f=part
pos=i
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्यम् प्रविश् pos=va,g=f,c=1,n=s,f=part
प्रविष्टा pos=i
सरस्वती pos=n,g=f,c=1,n=s