Original

अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् ।सांख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् ॥ ६९ ॥

Segmented

अनेन अप्रतिबोधेन प्रधानम् प्रवदन्ति तम् साङ्ख्य-योगाः च तत्त्व-ज्ञाः यथा श्रुति-निदर्शनात्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
अप्रतिबोधेन अप्रतिबोध pos=a,g=m,c=3,n=s
प्रधानम् प्रधान pos=a,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
साङ्ख्य सांख्य pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
pos=i
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
यथा यथा pos=i
श्रुति श्रुति pos=n,comp=y
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s