Original

अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः ।न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥ ६८ ॥

Segmented

अ बुध् प्रकृतिम् बुध्यते पञ्चविंशकः न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम्

Analysis

Word Lemma Parse
pos=i
बुध् बुध् pos=va,g=f,c=2,n=s,f=part
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s
pos=i
तु तु pos=i
बुध्यति बुध् pos=v,p=3,n=s,l=lat
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
पञ्चविंशकम् पञ्चविंशक pos=a,g=m,c=2,n=s