Original

याज्ञवल्क्य उवाच ।कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् ॥ ६७ ॥

Segmented

याज्ञवल्क्य उवाच कृत्स्न-धारिणम् एव त्वाम् मन्ये गन्धर्व-सत्तम जिज्ञाससि च माम् राजन् तत् निबोध यथाश्रुतम्

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृत्स्न कृत्स्न pos=a,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
गन्धर्व गन्धर्व pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
जिज्ञाससि जिज्ञास् pos=v,p=2,n=s,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
यथाश्रुतम् यथाश्रुतम् pos=i