Original

निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥ ६६ ॥

Segmented

निःसंदिग्धम् प्रबुद्धः त्वम् बुध्यमानः चराचरम् श्रोतुम् इच्छामि तत् ज्ञानम् घृतम् मण्ड-मयम् यथा

Analysis

Word Lemma Parse
निःसंदिग्धम् निःसंदिग्ध pos=a,g=n,c=2,n=s
प्रबुद्धः प्रबुध् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
बुध्यमानः बुध् pos=va,g=m,c=1,n=s,f=part
चराचरम् चराचर pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
मण्ड मण्ड pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
यथा यथा pos=i