Original

सांख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ॥ ६५ ॥

Segmented

साङ्ख्य-ज्ञानम् त्वया ब्रह्मन्न् अवाप्तम् कृत्स्नम् एव च तथा एव योग-ज्ञानम् च याज्ञवल्क्य विशेषतः

Analysis

Word Lemma Parse
साङ्ख्य सांख्य pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
तथा तथा pos=i
एव एव pos=i
योग योग pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=8,n=s
विशेषतः विशेषतः pos=i