Original

ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।पतिश्च तपतां शश्वदादित्यस्तव भाषते ॥ ६४ ॥

Segmented

ब्रह्म-लोक-गताः च एव कथयन्ति महा-ऋषयः पतिः च तपताम् शश्वद् आदित्यः ते भाषते

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पतिः पति pos=n,g=m,c=1,n=s
pos=i
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
शश्वद् शश्वत् pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भाषते भाष् pos=v,p=3,n=s,l=lat