Original

न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः ।कथ्यते देवलोके च पितृलोके च ब्राह्मण ॥ ६३ ॥

Segmented

न ते अविदितम् किंचिद् भवान् श्रुति-निधिः स्मृतः कथ्यते देव-लोके च पितृ-लोके च ब्राह्मण

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
श्रुति श्रुति pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
कथ्यते कथय् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
पितृ पितृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s