Original

तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ ६२ ॥

Segmented

तस्मात् तद् वै भवत्-बुद्ध्या श्रोतुम् इच्छामि ब्राह्मण भवान् प्रबर्हः शास्त्राणाम् प्रगल्भः च अति बुद्धिमान्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
भवत् भवत् pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रबर्हः प्रबर्ह pos=a,g=m,c=1,n=s
शास्त्राणाम् शास्त्र pos=n,g=n,c=6,n=p
प्रगल्भः प्रगल्भ pos=a,g=m,c=1,n=s
pos=i
अति अति pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s