Original

दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः ।प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ ६१ ॥

Segmented

दैवतेभ्यः पितृभ्यः च दैत्येभ्यः च ततस् ततस् प्राप्तम् एतत् मया कृत्स्नम् वेद्यम् नित्यम् वदन्ति उत

Analysis

Word Lemma Parse
दैवतेभ्यः दैवत pos=n,g=n,c=5,n=p
पितृभ्यः पितृ pos=n,g=m,c=5,n=p
pos=i
दैत्येभ्यः दैत्य pos=n,g=m,c=5,n=p
pos=i
ततस् ततस् pos=i
ततस् ततस् pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
नित्यम् नित्यम् pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
उत उत pos=i