Original

कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ ६० ॥

Segmented

कश्यपस्य पितुः च एव पूर्वम् एव मया श्रुतम् तद्-अनन्तरम् च रुद्रस्य विश्व-रूपस्य धीमतः

Analysis

Word Lemma Parse
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
विश्व विश्व pos=n,comp=y
रूपस्य रूप pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s