Original

ततो मां भगवानाह वितरिष्यामि ते द्विज ।सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ ६ ॥

Segmented

ततो माम् भगवान् आह वितरिष्यामि ते द्विज सरस्वती इह वाच्-भूता शरीरम् ते प्रवेक्ष्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
वितरिष्यामि वितृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
इह इह pos=i
वाच् वाच् pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रवेक्ष्यति प्रविश् pos=v,p=3,n=s,l=lrt