Original

नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ ५९ ॥

Segmented

नारदस्य आसुरि च एव पुलस्त्यस्य च धीमतः सनत्कुमारस्य ततः शुक्रस्य च महात्मनः

Analysis

Word Lemma Parse
नारदस्य नारद pos=n,g=m,c=6,n=s
आसुरि आसुरि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
पुलस्त्यस्य पुलस्त्य pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
सनत्कुमारस्य सनत्कुमार pos=n,g=m,c=6,n=s
ततः ततस् pos=i
शुक्रस्य शुक्र pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s