Original

भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च ।गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥ ५८ ॥

Segmented

भिक्षोः पञ्चशिखस्य अथ कपिलस्य शुकस्य च गौतमस्य आर्ष्टिषेणस्य गर्गस्य च महात्मनः

Analysis

Word Lemma Parse
भिक्षोः भिक्षु pos=n,g=m,c=6,n=s
पञ्चशिखस्य पञ्चशिख pos=n,g=m,c=6,n=s
अथ अथ pos=i
कपिलस्य कपिल pos=n,g=m,c=6,n=s
शुकस्य शुक pos=n,g=m,c=6,n=s
pos=i
गौतमस्य गौतम pos=n,g=m,c=6,n=s
आर्ष्टिषेणस्य आर्ष्टिषेण pos=n,g=m,c=6,n=s
गर्गस्य गर्ग pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s