Original

जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् ।पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ ५७ ॥

Segmented

जैगीषव्यस्य असितस्य देवलस्य च मे श्रुतम् पराशरस्य विप्र-ऋषेः वार्षगण्यस्य धीमतः

Analysis

Word Lemma Parse
जैगीषव्यस्य जैगीषव्य pos=n,g=m,c=6,n=s
असितस्य असित pos=n,g=m,c=6,n=s
देवलस्य देवल pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
पराशरस्य पराशर pos=n,g=m,c=6,n=s
विप्र विप्र pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वार्षगण्यस्य वार्षगण्य pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s