Original

विश्वावसुरुवाच ।पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ॥ ५६ ॥

Segmented

विश्वावसुः उवाच पञ्चविंशम् यद् एतत् ते प्रोक्तम् ब्राह्मण-सत्तम तथा तत् न तथा वा इति तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्चविंशम् पञ्चविंश pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
वा वा pos=i
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat