Original

अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः ।तस्य द्वावनुपश्येत तमेकमिति साधवः ॥ ५४ ॥

Segmented

अन्यः च शश्वद् अव्यक्तः तथा अन्यः पञ्चविंशकः तस्य द्वौ अनुपश्येत तम् एकम् इति साधवः

Analysis

Word Lemma Parse
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=i
शश्वद् शश्वत् pos=i
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
तथा तथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
अनुपश्येत अनुपश् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
इति इति pos=i
साधवः साधु pos=a,g=m,c=1,n=p