Original

यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप ।तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ ५३ ॥

Segmented

यदा तु पश्यते ऽत्यन्तम् अहनि अहनि काश्यप तदा स केवलीभूतः षड्विंशम् अनुपश्यति

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
पश्यते पश् pos=v,p=3,n=s,l=lat
ऽत्यन्तम् अत्यन्तम् pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
काश्यप काश्यप pos=n,g=m,c=8,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
केवलीभूतः केवलीभू pos=va,g=m,c=1,n=s,f=part
षड्विंशम् षड्विंश pos=a,g=m,c=2,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat