Original

अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् ।परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ ५२ ॥

Segmented

अजस्रम् जन्म-निधनम् चिन्तयित्वा त्रयीम् इमाम् परित्यज्य क्षयम् इह अक्षयम् धर्मम् आस्थितः

Analysis

Word Lemma Parse
अजस्रम् अजस्रम् pos=i
जन्म जन्मन् pos=n,comp=y
निधनम् निधन pos=n,g=n,c=2,n=s
चिन्तयित्वा चिन्तय् pos=vi
त्रयीम् त्रयी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
परित्यज्य परित्यज् pos=vi
क्षयम् क्षय pos=n,g=m,c=2,n=s
इह इह pos=i
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part